॥ YOGA GRANTHĀVALĪ ॥ Yoga Anthology
ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।
चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४१ ॥
jñātṛjñānajñeyabhedaḥ pare nātmani vidyate |
cidānandaikarūpatvāddīpyate svayameva hi || 41 ||
The are no distinctions such as, « knower », « knowledge » and « the object of knowledge » in the supreme Self. Since It is of the nature of homogeneous Consciousness and Bliss, the Self has no such distinctions within Itself. It shines by Itself.
Ātma-Bodha 41 (by Ādi Śaṅkarācārya)
Other verses coming from 108 Upaniṣad/Brahma-Sūtra/Bhagavad- Gītā/ Aṣṭāvakra-Gītā/ Avadhūta-Gītā/ Śaṅkarācārya’s
Ātma-bodha, Upadeśa Sāhasrarī, Dṛg-dṛśya-viveka, .../
Bhakti-Sūtra/Vidyaranya’s Pañcadaśī/ Ramana Maharshi's Upadeśa Sara/ ...
& Yoga-Sūtra /Gorakṣa Śatakam/ Siddha-Siddhānta-Paddhati/Gheraṇḍa
Saṃhitā/ Haṭha-Yoga-Pradīpikā/ Haṭha-Ratnāvalī/ Śiva
Saṃhitā/Yogatārāvalī/...
& Vijñāna Bhairava Tantra/Śiva-Sūtra/Kulārnavatantra...